Unique Heart Touching Shri Hanuman Sahasranamam Stotram in English Status Qoutes

हनुमान सहस्त्रनाम स्तोत्रम, Shri Hanuman Sahasranamam Stotram in English, Hanuman Sahasranamam Stotram, Hanuman Sahasranama Stotram, Hanuman Sahasranama Stotram Pdf, Hanuman Sahasranamam Stotram In Hindi, Hanuman Sahasranamam Stotram In Sanskrit Pdf, Hanuman Sahasranamam Stotram Lyrics, Hanuman Sahasranamam Stotram Lyrics In Hindi, Shri Hanuman Sahasranamam Stotram, Shri Hanuman Sahasranamam Stotram Pdf, Sri Hanuman Sahasranama Stotram, Sri Hanuman Sahasranama Stotram Pdf, hanuman sahasranama stotram, hanuman sahasranama stotram pdf, hanuman sahasranamam benefits, hanuman sahasranamam benefits in hindi, hanuman sahasranamam lyrics, hanuman sahasranamam lyrics in english, hanuman sahasranamam lyrics in hindi, hanuman sahasranamam lyrics in sanskrit, hanuman sahasranamam pdf, hanuman sahasranamam stotram benefits in hindi, hanuman sahasranamam stotram in hindi, hanuman sahasranamam stotram in sanskrit, hanuman sahasranamam stotram in sanskrit pdf, hanuman sahasranamam stotram lyrics, hanuman sahasranamam stotram lyrics in hindi, hanuman sahasranamam stotram lyrics in sanskrit, hanuman sahasranamam stotram pdf free download, shri hanuman sahasranamam pdf, shri hanuman sahasranamam stotram, shri hanuman sahasranamam stotram pdf, sri hanuman sahasranama stotram, sri hanuman sahasranama stotram pdf,
Shri Hanuman Sahasranamam Stotram in English

Shri Hanuman Sahasranamam Stotram in English: Hanuman Sahasranamam Stotram written in Sanskrit describes a thousand names of Lord Hanuman.

This Stotram is called "Shri Hanumantsahastranam Stotram" in Sanskrit. It is said that the verses given in this Stotram are narrated by Lord Rama himself.

One thousand holy names of Lord Hanuman have been mentioned in this Stotram. Whose utterance gives immense compassion and grace to the devotees of Shri Prabhu Ram and Lord Hanuman.

Hanuman Sahasranama Stotram is the most popular and read source after Hanuman Chalisa. Which is helpful in increasing the power, knowledge, and self-confidence in a person.

Benefits of reciting Hanuman Sahasranama

Here the benefits of chanting or reciting Hanuman Sahasranama Stotra are explained. You can check the Hanuman Sahasranamam Stotram Benefits in points.

  • Hanuman Sahasranama helps to remain disciplined, achieve greater heights in life and career.
  • Hanuman Sahasranama also helps in removing bad habits like corruption, adultery, laziness, fickleness, procrastination, etc. It brings confidence and a stable mind.
  • If you are said to be affected by Shani Dosha then worshiping Hanuman Ji is beneficial. (Most of the people pray to Lord Hanuman on Tuesday or Saturday either by visiting Hanuman temples or at home and can also chant Hanuman Chalisa every day to get his blessings.)
  • Ghosts, devils, and spirits never trouble a person who recites Hanuman Sahasranama or  Hanuman Chalisa regularly.
  • The recitation of Hanuman Sahasranama fills you with unlimited energy and vitality.
  • Hanuman Sahasranama also helps in removing the malefic effects of Shani and reduces the effect of Sade Sati.
  • The recitation of Hanuman Sahasranama also helps young children to get rid of scary and scary thoughts.

Hanuman Sahasranama Stotram in English

Hanuman Sahasranama Stotram is a collection of 132 verses that describes 1000 names of Shri Hanuman Ji.

Name: Sri Hanumantsahastranam Stotram

Atha Dhyānam. 
Atulitabaladhāmaṁ Hēmaśailābhadēhaṁ Danujavanakr̥Śānuṁ Jñānināmagragaṇyam. 
Sakalaguṇanidhānaṁ Vānarāṇāmadhīśaṁ Raghupatipriyabhaktaṁ Vātajātaṁ Namāmi. 
Iti Dhyānam. 

Śrīrāmacandra Uvāca: 

  1. Hanumāñśrīpradō Vāyuputrō Rudrō̕Naghō̕Jaraḥ. Amr̥Tyurvīravīraśrca Grāmavāsō Janāśrayaḥ..
  2. Dhanadō Nirguṇō̕Kāyō Vīrō Nidhipatirmuniḥ. Piṅgākṣō Vararadō Vāgmī Sītāśōkavināśanaḥ..
  3. Śivaḥ Sarvaḥ Parō̕Vyaktō Vyaktāvyaktō Rasādharaḥ. Piṅkēśaḥ Piṅgarōmā Śrutigamyaḥ Sanātanaḥ..
  4. Anādirbhagavān Dēvō Viśrvahēturnirāmayaḥ. Ārōgyakartā Viśrvēśō Viśrvanāthō Harīśrvaraḥ..
  5. Bhargō Rāmō Rāmabhaktaḥ Kalyāṇaprakr̥Tiḥ Sthiraḥ. Viśrvambharō Viśrvamūrtirviśrvākārō̕Tha Viśrvapaḥ..
  6. Viśrvātmā Viśrvasēvyō̕Tha Viśrvō Viśrvaharō Raviḥ. Viśrvacēṣṭō Viśrvagamyō Viśrvadhyēyaḥ Kalādharaḥ..
  7. Plavaṅgamaḥ Kapiśrēṣṭhō Jyēṣṭhō Vaidyō Vanēcaraḥ. Bālō Vr̥D'dhō Yuvā Tattvaṁ Tattvagamyaḥ Sakhā Hyajaḥ..
  8. Añjanāsūnuravyagrō Grāmakhyātō Dharādharaḥ. Bhūrbhuvaḥ Svarmaharlōkō Janalōkastapō̕Vyayaḥ..
  9. Satyamōṅkāragamyaśrca Praṇavō Vyāpakō̕Malaḥ. Śivadharmapratiṣṭhātā Rāmēṣṭaḥ Phālgunapriyaḥ..
  10. Gōṣpadīkr̥Tavārīśaḥ Pūrṇakāmō Dharāpatiḥ. Rakṣōghnaḥ Puṇḍarīkākṣaḥ Śaraṇāgatavatsalaḥ..
  11. Jānakīprāṇadātā Ca Rakṣaḥprāṇāpahārakaḥ. Pūrṇaḥ Satyaḥ Pītavāsā Divākarasamaprabhaḥ..
  12. Dēvōdyānavihārī Ca Dēvatābhayabhañjanaḥ. Bhaktōdayō Bhaktalabdhō Bhaktapālanattaparaḥ..
  13. Drōṇahartā Śaktinētā Śaktirākṣasamārakaḥ. Akṣaghnō Rāmadūtaśrca Śākinījīvahārakaḥ..
  14. Bubukārahatārātirgarvaparvatamardanaḥ. Hatustvahētuḥ Prānśuśrca Viśrvabhartā Jagadguruḥ..
  15. Jagannētā Jagannāthō Jagadīśō Janēśrvaraḥ. Jagad'dhitō Hariḥ Śrīśō Garuḍasbhayabhañjanaḥ..
  16. Pārthadhvajō Vāyuputrō̕Mitapucchō̕Mitavikramaḥ. Brahmapucchaḥ Parabrahmapucchō Rāmēṣṭakārakaḥ..
  17. Sugrīvādiyutō Jñānī Vānarō Vānarēśrvaraḥ. Kalpasthāyī Cirañjīvī Tapanaśrca Sadāśivaḥ..
  18. Sannataḥ Sadbhaktirbhuktimuktidaḥ Kīrtidāyakaḥ. Kīrtiḥ Kīrtipradaśrcaiva Samudraḥ Śrīpradaḥ Śivaḥ..
  19. Bhaktōdayō Bhaktagamyō Bhaktabhāgyapradāyakaḥ. Udadhikramaṇō Dēvaḥ Sansārabhayanāśanaḥ..
  20. Vārdhibandhanakr̥D Viśrvajētā Viśrvapratiṣṭhitaḥ. Laṅkāriḥ Kālapuruṣō Laṅkēśagr̥Habhañjanaḥ..
  21. Bhūtāvāsō Vāsudēvō Vasustribhuvanēśrvaraḥ. Śrīrāmarupaḥ Kr̥Ṣṇastu Laṅkāprāsādabhañjakaḥ..
  22. Kr̥Ṣṇaḥ Kr̥Ṣṇastutaḥ Śāntaḥ Śāntidō Viśrvapāvanaḥ. Viśrvabhōktātha Māraghnō Brahmacārī Jitēndriyaḥ..
  23. Ūrdhvagō Lāṅgulī Mālī Lāṅgūlāhatarākṣasaḥ. Samīratanujō Vīrō Vīratārō Jayapradaḥ..
  24. Jaganmaṅgaladaḥ Puṇyaḥ Puṇyaśravaṇakīrtanaḥ. Puṇyakīrtiḥ Puṇyagatirjagatpāvanapāvanaḥ..
  25. Dēvēśō Jitamārō̕Tha Rāmabhaktividhāyakaḥ. Dhyātā Dhyēyō Layaḥ Sākṣī Cētā Caitan'yavigrahaḥ..
  26. Jñānadaḥ Prāṇadaḥ Prāṇō Jagatprāṇaḥ Samīraṇaḥ. Bibhīṣaṇapriyaḥ Śūraḥ Pippalāśrayasid'dhidaḥ..
  27. Sid'dhaḥ Sid'dhāśrayaḥ Kālō Mahōkṣaḥ Kālajāntakaḥ. Laṅkēśanidhanasthāyī Laṅkādāhaka Īśrvaraḥ..
  28. Candrasūryāgninētraśrca Kālāgni Pralayāntakaḥ. Kapilaḥ Kapiśaḥ Puṇyarāśirdvādaśarāśigaḥ..
  29. Sarvāśrayō̕Pramēyātmā Rēvatyādinivārakaḥ. Lakṣmaṇaprāṇadātā Ca Sītājīvanahētukaḥ..
  30. Rāmadhyēyō Hr̥Ṣīkēśō Viṣṇubhaktō Jaṭī Balī. Dēvāridarpahā Hōtā Dhātā Kartā Jagatprabhuḥ..
  31. Nagaragrāmapālaśrca Śud'dhō Bud'dhō Niratrapaḥ. Nirañjanō Nirvikalpō Guṇātītō Bhayaṅkaraḥ..
  32. Hanumānśrca Durārādhyastapaḥsādhyō Mahēśrvaraḥ. Jānakīdhanaśōkōt'thatapahartā Parātparaḥ..
  33. Vāṅmayaḥ Sadasadrūpaḥ Kāraṇaṁ Prakr̥Tēḥ Paraḥ. Bhāgyadō Nirmalō Nētā Pucchalaṅkāvidāhakaḥ..
  34. Pucchabad'dhayātudhānō Yātudhānaripupriyaḥ. Chāyāpahārī Bhūtēśō Lōkēśaḥ Sadgatipradaḥ..
  35. Plavaṅmēśrvaraḥ Krōdhaḥ Krōdhasanraktalōcanaḥ. Saumyō Guruḥ Kāvyakartā Bhaktānāṁ Ca Varapradaḥ..
  36. Bhaktānukampī Viśrvēśaḥ Puruhūtaḥ Purandaraḥ. Krōdhahartā Tamōhartā Bhaktābhayavarapradaḥ..
  37. Agnirvibhāvasurbhāsvān Yamō Nir'r̥Tirēva Ca. Varuṇō Vāyugatimān Vāyuḥ Kaubēra Īśrvaraḥ..
  38. Raviśrcandraḥ Kujaḥ Saumyō Guruḥ Kāvyaḥ Śanaiśrcaraḥ. Rāhuḥ Kēturmarud'dhōtā Dātā Hartā Samīrajaḥ..
  39. Maśakīkr̥Tadēvāridaityārirmadhusūdanaḥ. Kāmaḥ Kapiḥ Kāmapālaḥ Kapilō Viśrvajīvanaḥ..
  40. Bhāgīrathīpadāmbhōjaḥ Sētubandhaviśāradaḥ. Svāhāḥ Svadhā Haviḥ Kavyaṁ Havyavāhakaprakāśakaḥ..
  41. Svaprakāśō Mahāvīrō Laghururjitavikramaḥ. Uḍḍīnōḍḍīnagatimān Sadgatiḥ Puruṣōttamaḥ..
  42. Jagadātmā Jagadyōnirjagadantō Hyanantakaḥ. Vipāmpā Niṣkalaṅkō̕Tha Mahān Mahadahaṅkr̥Tiḥ..
  43. Khaṁ Vāyuḥ Pr̥Thivī Cāpō Vahnirdikpāla Ēva Ca. Kṣētrajñaḥ Kṣētrahartā Ca Palvalīkr̥Tasāgaraḥ..
  44. Hiraṇmayaḥ Purāṇaśrca Khēcarō Bhūcarō̕Maraḥ. Hiraṇyagarbhaḥ Sūtrātmā Rājarājō Viśāmpatiḥ..
  45. Vēdāntavēdya Udgīthō Vēdavēdāṅgapāragaḥ. Pratigrāmasthitiḥ Sadyaḥsphūrtidātā Guṇākaraḥ..
  46. Nakṣatramālī Bhūtātmā Surabhiḥ Kalpapādapaḥ. Cintāmaṇirguṇanidhiḥ Prajādhārō Hyanuttamaḥ..
  47. Puṇyaślōkaḥ Purārātirjyōtiṣmāñśarvarīpatiḥ. Kilkilārāvasantrastabhūtaprētapiśācakaḥ..
  48. R̥Ṇatrayaharaḥ Sūkṣmaḥ Sthūlaḥ Sarvagatiḥ Pumān. Apasmāraharaḥ Smartā Śrutirgāthā Smr̥Tirmanuḥ..
  49. Svargadvāraṁ Prajādvāraṁ Mōkṣadvāraṁ Yatīśrvaraḥ. Nādarupaḥ Paraṁ Brahma Brahma Brahmapurātanaḥ..
  50. Ēkō̕Nēkō Janaḥ Śuklaḥ Svayañjyōtiranākulaḥ. Jyōtirjyōtiranādiśrca Sātvikō Rājasastamaḥ..
  51.    Tamōhartā Nirālambō Nirākārō Guṇākaraḥ. Guṇāśrayō Guṇamayō Br̥Hatkarmō Br̥Hadyaśāḥ..
  52. Br̥Had'dhanurbr̥Hatpādō Br̥Hanmūrdhā Br̥Hatsvanaḥ. Br̥Hatkarṇō Br̥Hannāsō Br̥Had'dhāhurbr̥Hattanuḥ..
  53. Br̥Hajānurbr̥Hatkāryō Br̥Hatpucchō Br̥Hatkaraḥ. Br̥Hadbhatirbuhatsēvyō Br̥Hallōkaphalapradaḥ..
  54. Br̥Hacchaktirbr̥Hadvāñchāphaladō Br̥Hadīśrvaraḥ. Br̥Hallōkanutō Draṣṭā Vidyādātā Jagadguru..
  55. Dēvācāryaḥ Satyavādī Brahmavādī Kalādharaḥ. Saptapātālagāmī Ca Malayācalasanśrayaḥ..
  56. Uttarāśāsthitaḥ Śrīdō Divyauṣadhivaśaḥ Khagaḥ. Śākhāmr̥Gaḥ Kapīndrō̕Tha Purāṇaśruticañcuraḥ..
  57. Caturabrāhmaṇō Yōgī Yōgagamyaḥ Parāvaraḥ. Anādinidhanō Vyāsō Vaikuṇṭhaḥ Pr̥Thivīpatiḥ..
  58. Aparājitō Jitārātiḥ Sadānandō Dayāyutaḥ. Gōpālō Gōpatirgōptā Kalikālaparāśaraḥ..
  59. Manōvēgī Sadāyōgī Sansārabhayanāśanaḥ. Tattvadātātha Tattvajñastattavaṁ Tattvaprakāśakaḥ..
  60. Śud'dhō Bud'dhō Nityamuktō Bhaktarājō Jayadrathaḥ. Pralayō̕Mitāmāyaśrca Māyātītō Vipatsaraḥ..
  61. Māyābharjitarakṣāśrca Māyānirmitaviṣṭapaḥ. Māyāśrayaśrca Nirlēpō Māyānirvartakaḥ Sukham..
  62. Sukhī Śukhapradō Nāgō Mahēśakr̥Tasanstavaḥ. Mahēśrvaraḥ Satyasandhaḥ Śarabhaḥ Kalipāvanaḥ..
  63. Sahastrakandharavalavidhvansanavicakṣaṇaḥ. Sahastrabāhuḥ Sahajō Dvibāhurdvibhujōmaraḥ..
  64. Caturbhujō Daśabhujō Hayagrīvaḥ Khagānanaḥ. Kapivaktraḥ Kapipatirnarasinhō Mahādyutiḥ..
  65. Bhīṣaṇō Bhāvanō Vandyō Varāhō Vāyurupadhr̥K. Lakṣmaṇaprāṇadātā Ca Parājitadaśānanaḥ..
  66. Pārijātanivāsī Ca Vaṭurvacanakōvidaḥ. Surasāsyavinirmuktaḥ Sinhikāprāṇahārakaḥ..
  67. Laṅkālaṅkāravidhvansī Vr̥Ṣadanśakarupadhr̥K. Rātrisan̄Cārakuśalō Rātrin̄Caragr̥Hāgnidaḥ..
  68. Kiṅkarāntakarō Jambumālihantōgrarupadhr̥K. Ākāśacārī Harigō Mēghanādaraṇōtsukaḥ..
  69. Mēghagambhīraninadō Mahārāvaṇakulāntakaḥ. Kālanēmiprāṇahārī Makarīśāpamōkṣadaḥ..
  70. Rasō Rasajñaḥ Sam'mānō Rupaṁ Cakṣuḥ Śrutirvacaḥ. Ghrāṇō Gandhaḥ Sparśanaṁ Ca Sparśō̕Haṅkāramānagaḥ..
  71. Nētinētītigamyaśrca Vaikuṇṭhabhajanapriyaḥ. Girīśō Girijākāntō Durvāsāḥ Kaviraṅgirāḥ..
  72. Bhr̥Gurvasiṣṭhaścyavanō Nāradastumbarō̕Malaḥ. Viśrvakṣētrō Viśrvabījō Viśrvanētraśrca Viśrvapaḥ..
  73. Yājakō Yajamānaśrca Pāvakaḥ Pitarastathā. Śrad'dhā Bud'dhiḥ Kṣamā Tandrā Mantrō Mantrayitā Svaraḥ..
  74. Rājēndrō Bhūpatī Ruṇḍamālī Sansārasārathiḥ. Nityasampūrṇakāmaśrca Bhaktakāmadhuguttamaḥ..
  75. Gaṇapaḥ Kēśavō Bhrātā Pitā Mātā Ca Mārutiḥ. Sahastramūrd'dhānēkāsyaḥ Sahastrākṣaḥ Sahastrapāt..
  76. Kāmajit Kāmadahanaḥ Kāmaḥ Kāmaphalapradaḥ. Mudrāpahārī Rakṣōghnaḥ Kṣitibhāraharō Balaḥ..
  77. Nakhadranṣṭrāyudhō Viṣṇurbhaktābhayavarapradaḥ. Darpahā Darpadō Danṣṭāśatamūrtimān..
  78. Mahānidhirmahābhāgō Mahābhargō Mahard'dhidaḥ. Mahākārō Mahāyōgī Mahātējā Mahādyutiḥ..
  79. Mahāsanō Mahānādō Mahāmantrō Mahāmatiḥ. Mahāgamō Mahōdārō Mahādēvatmakō Vibhuḥ..
  80. Raudrakarmā Krūrakarmā Ratnanābhaḥ Kr̥Tāgamaḥ. Ambhōdhilaṅkanaḥ Sinhaḥ Satyadharmapramōdanaḥ..
  81. Jitāmitrō Jayaḥ Sōmō Vijayō Vāyunandanaḥ. Jīvadātā Sahastrānśurmukundō Bhūridakṣiṇaḥ..
  82. Sid'dhārthaḥ Sid'dhidaḥ Sid'dhasaṅkalpaḥ Sid'dhihētukaḥ. Saptapātālacaraṇaḥ Saptarṣigaṇavanditaḥ..
  83. Saptābdhilaṅkanō Vīraḥ Saptadvīpōrumaṇḍalaḥ. Saptāṅgarājyasukhadaḥ Saptamātr̥Niṣēvitaḥ..
  84. Saptasvarlōkamukuṭaḥ Saptahōtā Svarāśrayaḥ. Saptacchandōnidhiḥ Saptacchandaḥ Saptajanāśrayaḥ..
  85. Saptasāmōpagītaśrca Saptapātālasaṅkṣayaḥ. Mēghādaḥ Kīrtidaḥ Śōkahārī Daurbhāgyanāśanaḥ..
  86. Sarvarakṣākarō Garbhadōṣahā Putrapautradaḥ. Prativādimukhastambhō Ruṣṭacittaprasādataḥ..
  87. Parābhicāraśamanō Duḥkhahā Bandhamōkṣadaḥ. Navadvārapurādhārō Navadvāranikētanaḥ..
  88. Naranārāyaṇastutyō Navanāthamahēśrvaraḥ. Mēkhalī Kavacī Khaṅgī Bhrājiṣṇurjiṣṇusārathiḥ..
  89. Bahuyōjanavistīrṇapucchaḥ Pucchahatāsuraḥ. Duṣṭagrahanihantā Ca Piśācagrahaghātakaḥ..
  90. Bālagrahavināśī Ca Dharmanētā Kr̥Pākaraḥ. Ugrakr̥Tyaśrcōgravēga Ugranētraḥ Śatakratuḥ..
  91. Śataman'yunutaḥ Stutyaḥ Stutiḥ Stōtā Mahābalaḥ. Samagraguṇaśālī Ca Vyagrō Rakṣōvināśakaḥ..
  92. Rakṣō̕Gnidāhō Brahmēśaḥ Śrīdharō Bhaktavatsalaḥ. Mēghanādō Mēgharupō Mēghavr̥Ṣṭinivārakaḥ..
  93. Mēghajīvanahētuśrca Mēghaśyāmaḥ Parātmakaḥ. Samīratanayō Yōd'dhā Nr̥Tyavidyāviśāradaḥ..
  94. Amōghō̕Mōghadr̥Ṣṭiśrca Iṣṭadō̕Riṣṭanāśanaḥ. Arthō̕Narthōpahārī Ca Samarthō Rāmasēvakaḥ..
  95. Arthivandyō̕Surārātiḥ Puṇḍarīkākṣa Ātmabhūḥ. Saṅkarṣaṇō Viśud'dhātmā Vidyārāśiḥ Surēkṣvaraḥ..
  96. Acalōd'dhārakō Nityaḥ Sētukr̥D Rāmasārathiḥ. Ānandaḥ Paramānandō Matsyaḥ Kūrmō Nirāśrayaḥ..
  97. Varāhō Nārasinhaśrca Vāmanō Jamadagnijaḥ. Rāmaḥ Kr̥Ṣṇaḥ Śivō Bud'dhaḥ Kalkī Rāmāśrayō Hariḥ..
  98. Nandī Bhr̥Ṅgī Ca Caṇḍī Ca Gaṇēśō Gaṇasēvitaḥ. Karmādhyakṣaḥ Surādhyakṣō Viśrāmō Jagatīpatiḥ..
  99. Jagannāthaḥ Kapīśaśrca Sarvāvāsaḥ Sadāśrayaḥ. Sugrīvādistutō Dāntaḥ Sarvakarmā Plavaṅgamaḥ..
  100. Nakhadāritarakṣāśrca Nakhayud'dhiviśāradaḥ. Kuśalaḥ Sudhanaḥ Śēṣō Vāsukistakṣakastathā..
  101.    Svarṇavarṇō Balāḍhyaśrca Purujētāghanāśanaḥ. Kaivalyarupaḥ Kaivalyō Garuḍaḥ Pannagōragaḥ..
  102. Kil Kil Rāvahatārātirgarvaparvatabhēdanaḥ. Vajrāṅgō Vajradanṣṭraśrca Bhaktavajranivārakaḥ..
  103. Nakhāyudhō Maṇigrīvō Jvālāmālī Ca Bhāskaraḥ. Prauḍhapratāpastapanō Bhaktatāpanivārakaḥ..
  104. Śaraṇaṁ Jīvanaṁ Bhōktā Nānācēṣṭō Hyacañcalaḥ. Svatimān Svastidō Duḥkhaśātanaḥ Pavanātmajaḥ..
  105. Pāvanaḥ Pavanaḥ Kāntō Bhaktāgaḥsahanō Balī. Mēghanādaripurmēghanādasanhatarākṣasaḥ..
  106. Kṣarō̕Kṣarō Vinītātmā Vānarēśaḥ Satāṁ Gatiḥ. Śrīkaṇṭhaḥ Śitikaṇṭhaśrca Sahāyaḥ Sahanāyakaḥ..
  107. Asthūlastvanaṇurbhargō Divyaḥ Sansr̥Tināśanaḥ. Adhyātmavidyāsāraśrca Hyadhyātmakuśalaḥ Sudhīḥ..
  108. Akalmaṣaḥ Satyahētuḥ Satyadaḥ Satyagōcaraḥ. Satyagarbhaḥ Satyarupaḥ Satyaḥ Satyaparākramaḥ..
  109. Añjanāprāṇaliṅgaśrca Vāyuvanśōdbhavaḥ Śubhaḥ. Bhadrarupō Rudrarupaḥ Surupaśrcitrarupadhr̥K..
  110. Mainākavanditaḥ Sūkṣmadarśanō Vijayō Jayaḥ. Krānadiṅmaṇḍalō Rudraḥ Prakaṭīkr̥Tavikramaḥ..
  111. Kambukaṇṭhaḥ Prasannātmā Hr̥Svanāsō Vr̥Kōdaraḥ. Lambauṣṭaḥ Kuṇḍalī Citramālī Yōgavidāṁ Varaḥ..
  112. Vipaśrcitkavirānandavigrahō̕Nalpaśāsanaḥ. Phālgunīsūnuravyagrō Yōgātmā Yōgatatparaḥ..
  113. Yōgavid Yōgakartā Ca Yōgayōnirdigambaraḥ. Akārādihakārāntavarṇanirmitavigrahaḥ..
  114. Ulūkhalamūkhaḥ Sid'dhasanstutaḥ Prathamēśrvaraḥ. Śliṣṭajaṅvaḥ Śliṣṭajānuḥ Śliṣṭapāṇiḥ Śikhādharaḥ..
  115. Suśarmāmitaśarmā Ca Nārāyaṇaparāyaṇaḥ. Jiṣṇurbhaviṣṇū Rōciṣṇurgrasiṣṇuḥ Sthāṇurēva Ca..
  116. Harirudrānusēkō̕Tha Kampanō Bhūmikampanaḥ. Guṇapravāhaḥ Sūtrātmā Vītarāgastutipriyaḥ..
  117. Nāgakan'yābhayadhvansī Rukmavarṇaḥ Kapālabhr̥T. Anākulō Bhavōpāyō̕Napāyō Vēdapāragaḥ..
  118. Akṣaraḥ Puruṣō Lōkanātha R̥Kṣaprabhurdr̥Ḍhaḥ. Aṣṭāṅgayōgaphalabhuk Satyasaṅghaḥ Puruṣṭutaḥ..
  119. Śmaśānasthānanilayaḥ Prētavidrāvaṇakṣamaḥ. Pañcākṣaraparaḥ Pañcamātr̥Kō Rañjanadhvajaḥ..
  120. Yōginīvr̥Ndavandyaśrīḥ Śatrughnō̕Nantavikramaḥ. Brahmacārīndriyaripurdhr̥Tadaṇḍō Daśātmakaḥ..
  121. Aprapañcaḥ Sadācāraḥ Śūrasēnāvidārakaḥ. Vr̥D'dhaḥ Pramōda Ānandaḥ Saptadvipapatindharaḥ..
  122. Navadvārapurādhāraḥ Pratyagraḥ Sāmagāyakaḥ. Ṣaṭcakradhāma Svarlōkābhayakr̥Nmānadō Madaḥ..
  123. Sarvavaśyakaraḥ Śaktiranantō̕Nantamaṅgalaḥ. Aṣṭamūrtirnayōpētō Virupaḥ Surasundaraḥ..
  124. Dhūmakēturmahākētuḥ Satyakēturmahārathaḥ. Nandipriyaḥ Svatantraśrca Mēkhalī Ḍamarupriyaḥ..
  125. Lauhāṅgaḥ Sarvavid'dhanvī Khaṇḍalaḥ Śarva Īśrvaraḥ. Phalabhuk Phalahastaśrca Sarvakarmaphalapradaḥ..
  126. Dharmādhyakṣō Dharmapālō Dharmō Dharmapradō̕Rthadaḥ. Pañcavinśatitattvajñastārakō Brahmatatparaḥ..
  127. Trimārgavasatibhīmaḥ Sarvaduḥkhanibar'haṇaḥ. Ūrjasvān Niṣkalaḥ Śūlō Maulirgarjanniśācaraḥ..
  128. Raktāmbaradharō Raktō Raktamālyō Vibhūṣaṇaḥ. Vanamālī Śubhāṅgaśrca Śrvētaḥ Śrvētāmbarō Yuvā..
  129. Jayō̕Jayaparīvāraḥ Sahastravadanaḥ Kapiḥ. Śākinīḍākinīyakṣarakṣōbhūtaprabhañjakaḥ..
  130. Sadyōjātaḥ Kāmagatirjñānamūrtiryaśaskaraḥ. Śambhutējāḥ Sārvabhaumō Viṣṇubhaktaḥ Plavaṅgamaḥ..
  131. Caturnavatimantrajñaḥ Paulastyabaladarpahā. Sarvalakṣmīpradaḥ Śrīmānaṅgadapriya Īḍitaḥ..
  132. Smr̥Tibījaṁ Surēśānaḥ Sansārabhayanāśanaḥ. Uttamaḥ Śrīparīvāraḥ Śritō Rudrakṣca Kāmadhuk..

Iti Mantramahārṇavē Pūrvakhaṇḍē Navamataraṅgē Śrīrāmakr̥Taṁ Śrīhanumatsahastranāmastōtraṁ Sampūrṇam.

Video of Shri Hanuman Sahasranamam Stotram in Sanskrit

हनुमान सहस्त्रनाम का पाठ किसे करना है?

  • जो व्यक्ति साढ़े साती और शनि के अशुभ प्रभाव से पीड़ित हैं।
  • जीवन में डरावने विचार और डर की भावना घेरे रहती हैं और तनावपूर्ण जीवन जी रहे हैं, उन्हें नियमित रूप से हनुमान सहस्त्रनाम का जाप करना चाहिए।

सुनिश्चित परिणाम के लिए विशेषज्ञ से परामर्श जरूर करें।

सभी पाठको से निवेदन है। यदि इस लेख में कोई त्रुटि, कमी या गलती आपको मिले। तो कृपा मुझे कमेंट बॉक्स में लिखे। आप सभी का इस आर्टिकल को पड़ने के लिए धन्यवाद।

अस्वीकरण Disclaimer: इस लेख में निहित किसी भी जानकारी/सामग्री/गणना की सटीकता या विश्वसनीयता की गारंटी नहीं है। विभिन्न माध्यमों/ज्योतिषियों/पंचांग/प्रवचनों/मान्यताओं/धर्मग्रंथों और इंटरनेट पर उपलब्ध जानकारी से संग्रहित कर ये जानकारियां आप तक पहुंचाई गई हैं। हमारा उद्देश्य केवल सूचना पहुंचाना है। इसके अतिरिक्त, इसके किसी भी उपयोग की जिम्मेदारी स्वयं उपयोगकर्ता की ही रहेगी। अधिक जानकारी के लिए आप हमारा अस्वीकरण Disclaimer पढ़े और अपने सुझाव हमें संपर्क Contact पर लिखे।

Keywords: Shri Hanuman Sahasranamam and Stotras in Sanskrit, Hanuman Mantras for Success Shri Hanuman Sahasranamam & Other Stotras - Sri Hanuman Gayatri, Sri Hanuman Dhyanam, Sri Hanuman Sahasranamam, Sri Hanuman Bhujangam, Sri Hanuman Pancharatnam, Sri Hanuman Ashtakam, Sri Hanuman Mangalashtakam,