Sri Bhadrakali Sahasranamam Stotram Functions {Sanskrit, Hindi, English} Original Text Script

Sri Bhadrakali Sahasranamam Original { Sanskrit, Hindi, English }, shri kali sahasranama stotram lyrics in hindi, sri bhadrakali sahasranamam hindi lyrics, sri bhadrakali sahasranamam hindi pdf, sri bhadrakali sahasranamam hindi pdf download, bhadrakali ashtakam lyrics, bhadrakali sahasranama stotram, bhadrakali sahasranamam, bhadrakali sahasranamam lyrics, bhadrakali sahasranamam pdf, bhadrakali stotram lyrics, bhadrakali stotram pdf, bhadrakali stotram sanskrit, kali sahasranama benefits in hindi, kali sahasranama stotram lyrics in hindi, kali sahasranama with meaning, kali stotra in hindi, mahakali sahasranama pdf,
Sri Bhadrakali Sahasranamam Original { Sanskrit, Hindi, English }

Sri Bhadrakali Sahasranamam Stotram also called Sree Bhadrakali Sahasranamam or Maa Kali Sahasranama Stotram:

Here in this article, you will get all slokas of Sri Bhadrakali Sahasranamam or Sree Bhadrakali Sahasra Namam Stotram in Sanskrit Hindi and English version for pronunciation. Maa bhadrakali sahasranama stotram has included 154 slokas with about 1008 names of maa bhadrakali.

According to the ancient text, Maa Parvati is mentioned as Gauri as well as Mahakali. Gauri is a form of a calm wife and Mahakali is a form of the goddess who destroys evil.

You can read Shri Bhadra kali sahasranamam lyrics, Bhadrakali stotram lyrics, Bhadrakali stotram pdf, Bhadrakali stotram Sanskrit. We hope you will get kali sahasranama benefits by chanting all slokas in Hindi.

Sri Bhadrakali Sahasranamam Stotram, Sree Bhadrakali 1008 Names

Sanskrit (Hindi)English
शमनकालिका काली भद्रकाली कपालिनी |Śmaśānakālikā Kālī Bhadrakālī Kapālinī |
गुह्यकाली महाकाली कुरुकुलविरोधिनी | 1 |Guhyakālī Mahākālī Kurukullāvirodhinī |1|
कालिका कालरातीश महाकाल निताम्बिनी |Kālikā Kālarātiśca Mahākāla Nitambinī |
कालभैरवभैर्य च कुलवर्त्माप्रकाशिनी | २ |Kālabhairavabhāryā Ca Kulavartmaprakāśinī |2|
कामदा कामिनी काम्या कमन्यास्वभाविनी |Kāmadā Kāminī Kāmyā Kamanīyasvabhāvinī |
कस्तूरासलिपतांगि कुञ्जरेश्वरगामिनी | ३ |Kastūrīrasaliptāṅgī Kuñjareśvaragāminī |3|
काकरावर्ण सर्वांगी कामिनी कामसुंदरी |Kakāravarṇasarvāṅgī Kāminī Kāmasundarī |
कामरता कामरूप च कामधेनुं कलावती | ४ |Kāmārtā Kāmarūpā Ca Kāmadhenuḥ Kalāvatī |4|
कांता कामस्वरूप च कामाख्या कुलपालिनी |Kāntā Kāmasvarūpā Ca Kāmākhyā Kulapālinī |
कुलिना कुलवत्यंबा दुर्गा दुर्गतिनाशीनी 5 |Kulīnā Kulavatyambā Durgā Durgārtināśinī |5|
कुमारी कुलजा कृष्ण कृष्ण क्षोदरा |Kumārī Kulajā Kṛṣṇā Kṛṣṇadehā Kṛśodārā |
कृष्णा कुलीशांगि च कृकरी कमला कला | ६ |Kṛśāṁgī Kuliśāṁgī Ca Krīṁkārī Kamala Kalā |6|
करालास्य करालि च कुलकांता-परजीता |Karālāsyā Karālī Ca Kulakāntā-Parājitā |
उग्र उग्रप्रभा दीप्त विप्रचित्त महानाना | 7 |Ugrā Ugraprabhā Dīptā Vipracittā Mahānanā |7|
नीलाघना वालाका च मातृ मुद्रामितासिता |Nīlāghanā Valākā Ca Mātrā Mudrāmitāsitā |
ब्राह्मी नारायण: भद्रा सुभद्रा भक्तवत्सला | 8 |Brāhmī Nārāyaṇī Bhadrā Subhadrā Bhaktavatsalā |8|
महेश्वरी च चामुण्डा वाराही नरसिंहिका |Māheśvarī Ca Cāmuṇdā Vārāhī Nārasiṁhikā |
वज्रांगी वज्रकाँकली निमुंडसरागवी: शिव | ९ |Vajrāṅgī Vajrakaṅkālī Nṛmuṇdasragviṇī Śivā |9|
मालिनी नारमुंडली गलातरुधिरभाषा |Mālinī Naramuṇdālī Galatrudhirabhūṣaṇā |
रक्तकंदनासिकतांगि सिंधुरारुणमस्तका | १० |Raktacandanasiktāṅgī Sindūrāruṇamastakā |10|
घोररूपा घोरदासरा घोड़ाघोरातारा शुभा |Ghorarūpā Ghoradaṁṣṭrā Ghorāghoratarā Śubhā |
महादरा महामाया सुदंती युगदंतुरा | ११ |Mahādaṁṣṭrā Mahāmāyā Sudantī Yugadanturā |11|
सुलोकाना विरुपाकी विशालाकि त्रिलोकाना |Sulocanā Virūpākṣī Viśālākṣī Trilocanā |
शारदेंदुप्रसन्नास्या स्फूरत्समेरांबुजेक्षन | १२ |Śāradenduprasannāsyā Sphuratsmerāmbujekṣaṇā |12|
अठासप्रसन्नस्य स्मेरवक्त्र सुभाशी: |Aṭṭahāsaprasannāsyā Smeravaktrā Subhāṣiṇī |
प्रसन्नपद्मावदना स्मितास्य प्रियभाशी: 13 |Prasannapadmavadanā Smitāsyā Priyabhāṣiṇī |13|
कोशरकी कुलश्रेष्ठ महती बाहुभानी: |Koṭarākṣī Kulaśreṣṭhā Mahatī Bahubhāṣiṇī |
सुमतिं कुमतिŚचंड चंडमुṆदावेगिनी | १४ |Sumatiḥ Kumatiścaṇdā Caṇdamuṇdātiveginī |14|
प्रचंडकांडिका कण्डी कण्डिका कडवेगिनी |Pracaṇdacaṇdikā Caṇdī Caṇdikā Caṇdaveginī |
सुकें मुक्तकें क दुर्घकेम महत्कुका | १५ |Sukeśī Muktakeśī Ca Dīrghakeśī Mahatkucā |15|
प्रेतदेहकर्णपिरा प्रेतपाणिसुमेखला |Pretadehakarṇapūrā Pretapāṇisumekhalā |
प्रेतासन प्रियप्रेता प्रेतभूमिमिकीतालय | १६ |Pretāsanā Priyapretā Pretabhūmikṛtālayā |16|
शमनवासिनपुण्य पूज्यदा कुलपंडिता |Śmaśānavāsinīpuṇyā Puṇyadā Kulapaṇditā |
पुण्यालय पुष्यदेह पूण्यलोक च पाविनी | 17 |Puṇyālayā Puṇyadehā Puṇyaślokā Ca Pāvinī |17|
पिता पवित्रा परम पुरापुण्यविभूषण |Pūtā Pavitrā Paramā Purāpuṇyavibhūṣaṇā |
पून्यनामनी भूतिहार वरदा खंगपालिनी | 18 |Puṇyanāmnī Bhītiharā Varadā Khaṅgapālinī |18|
निमुंडहस्तास्ता च छिन्नमस्ता सुनासिका |Nṛmuṇdahastaśastā Ca Chinnamastā Sunāsikā |
दक्षिणा शायमाला श्यामा शांता पूनन्नतस्तानी 19 |Dakṣiṇā Śyāmalā Śyāmā Śāntā Pīnonnatastanī |19|
दिगंबर घोरारावा संकांटा रक्तवाहिनी |Digambarā Ghorarāvā Sṛkkāntā Raktavāhinī |
घोरराव शिवांगी विशंगी मदनातुरा | २० |Ghorarāvā Śivāsaṁgī Visaṁgī Madanāturā |20|
मटका प्रमत्ता प्रमादा सुधासिंधुनिवासिनी |Mattā Pramattā Pramadā Sudhāsindhunivāsinī |
अतिमत्त महात्मा सर्वकर्णकारी | २१ |Atimattā Mahāmattā Sarvākarṣṇakāriṇī |21|
गीताप्रिय वद्यरता प्रेतनित्यपरायण |Gītapriyā Vādyaratā Pretanṛtyaparāyaṇā |
चतुर्भुज दशभुज अष्टदनभुज तथा 22 |Caturbhujā Daśabhujā Aṣṭādaśabhujā Tathā |22|
कात्यायनी जगनमाता जगतां परमेश्वरी |Kātyāyanī Jaganmātā Jagatāṁ Parameśvarī |
जगदबंधुरजागधात्री जगदानंदकारी: 23 |Jagadbandhurjagaddhātri Jagadānandakāriṇī |23|
जगज्जुवामयी हैमावती माया महामहि |Jagajjīvamayī Haimavatī Māyā Mahāmahī |
नागयज्ञोपवृतंगि नागिनी नागशायिनि 24 |Nāgayajñopavītāṅgī Nāginī Nāgaśāyinī |24|
नागकन्या देवकन्या गंधर्वी किन्नरेश्वरी |Nāgakanyā Devakanyā Gandharvī Kinnareśvarī |
मोहरात्रिरमहारात्रिरदारुण भास्वरासूरी | 25 |Moharātrirmahārātrirdāruṇā Bhāsvarāsurī |25|
विद्याधारी वसुमति यक्षिणी योगिनी जरा |Vidyādharī Vasumatī Yakṣiṇī Yogini Jarā |
रक्षां डाकिनी वेदामयी वेदविभूषण 26 |Rākṣaśī Dakini Vedamayī Vedavibhūṣaṇā |26|
श्रुतिं स्मृतिमहाविद्या गुह्यविद्या पुराणी |Śrutiḥ Smṛtirmahāvidyā Guhyavidyā Purātanī |
चिन्त्य-चिन्त्य स्वाधा स्वाहा निद्रा तंद्रा च पार्वती 27 |Cintyā-Cintyā Svadhā Svāhā Nidrā Tandrā Ca Pārvatī |27|
अपर्णा निश्चल लोला सर्वविद्या तपस्विनी |Aparṇā Niścalā Lolā Sarvavidyā Tapasvinī |
गंगा काँश सीता सती सत्यपरायण 28 |Gaṁgā Kāśī Śacī Sītā Satī Satyaparāyaṇā |28|
नीतिं सुनतिं सुरुकिस्तुनिं पूर्णधितिं कामा |Nītiḥ Sunītiḥ Surucistuṣṭiḥ Puṣṭirdhṛtiḥ Kṣamā |
वान बुद्धिमहलकिमीरलक्ष्मीरनीलसरस्वती 29 |Vāṇī Buddhirmahālakṣmīrlakṣmīrnīlasarasvatī |29|
श्रोतस्वती सरस्वती मातंगी विजय जया |Srotasvatī Sarasvatī Mātaṁgī Vijayā Jayā |
नदी सिंधुं सर्वमयी तारा न्यानिवासिनी | 30 |Nadī Sindhuḥ Sarvamayī Tārā Śūnyanivāsinī |30|
शुद्ध तरंगिनी मेधा लकीनी बहुरूपी |Śuddhā Taraṇginī Medhā Lākinī Bahurūpiṇī |
स्थला सिक्मा सिक्मातारा भगवत्यानुरागी: 31 |Sthūlā Sūkṣmā Sūkṣmatarā Bhagavatyanurāgiṇī |31|
परमानंदरूपा च सिद्दानंदस्वरूपी: |Paramānandarūpā Ca Ciddānandasvarūpiṇī |
सर्वानंदमयी नित्य सर्वानंदस्वरूपी | 32 |Sarvānandamayī Nitya Sarvānandasvarūpiṇī |32|
शुभदा नंदिनी स्तुत्य स्तवण्य्यस्वभाविनी |Śubhadā Nandinī Stutyā Stavanīyasvabhāvinī |
रंकीं भंकिनी चित्र विचित्र चित्रलिपि 33 |Raṁkiṇī Bhaṁkinī Citrā Vicitrā Citrarūpiṇī |33|
पद्मा पद्मालय पद्मामुखी पद्मविभूषण |Padmā Padmālayā Padmamukhī Padmavibhūṣaṇā |
हकीनी शाकिनी शांता रकीं रूधिरप्रिया 34 |Hākinī Śākinī Śāntā Rākiṇī Rudhirapriyā |34|
भ्रांतिरभवनी रुद्रम मदनी शत्रुमर्दिनी |Bhrāntirbhavānī Rudrāṇī Mṛdānī Śatrumardinī |
उपेंद्र: महेंद्रां ज्योत्सना चंद्रस्वरूपी: 35 |Upendrāṇī Mahendrāṇī Jyotsnā Candrasvarūpiṇī |35|
सूर्यात्मिका रुद्रपटनी रौद्रि स्त्री प्रकृति पूमन |Sūryātmikā Rudrapatnī Raudrī Strī Prakṛiḥ Pumān |
शक्ति: शक्तिमतिर्मता भुक्तिमुक्तिं पतिव्रत 36 |Śaktiḥ Sūktirmatirmātā Bhuktirmuktiḥ Pativratā |36|
सर्वेश्वरी सर्वमाता शारवां हरवल्लभ |Sarveśvarī Sarvamātā Śarvāṇī Haravallabhā |
सर्वज्ञ सिद्धिदा भव्य भव्या भयपाहा 37 |Sarvajñā Siddhidā Siddha Bhavyā Bhāvyā Bhayāpahā |37|
कर्ता हरत्रि पलयित्री शरवरी तामसी दया |Kartrī Hartrī Pālayitrī Śarvarī Tāmasī Dayā |
तमिसरा तामसी स्थान: स्थिर धीरा तपस्विनी | 38 |Tamisrā Tāmasī Sthāṇuḥ Sthirā Dhīrā Tapasvinī |38|
चार्वांगी चंचला लोलाजिह्वा चारुचरित्रीं |Cārvaṅgī Cañcalā Lolajihvā Cārucaritriṇī |
त्रपा त्रपावती लज्जा विलाज्जा ह्री रजोवती | 39 |Trapā Trapāvatī Lajjā Vilajjā Hrīḥ Rajovatī |39|
सरस्वती धर्मनिषा श्रेष्ठ निशुरानादिनी |Sarasvatī Dharmaniṣṭhā Śreṣthā Niṣṭhuranādinī |
गरिष्ठ दुशसंहार्ति विश्वविद्यालय श्रेयसी घड़ा | ४० |Gariṣṭhā Duṣasaṁhartī Viśiṣṭā Śreyasī Ghṛṇā |40|
भीमा भयनाका भीमनादिनी भी प्रभावती |Bhīmā Bhayānakā Bhīmanādinī Bhīḥ Prabhāvatī |
वागेश्वरी श्रीर्यमुना यज्ञकार्त्री यजुप्रिया 41 |Vāgīśvarī Śrīryamunā Yajñakartrī Yajuḥpriyā |41|
अक्षमाथर्वनिलय रागी शोभानस्वरा |Ṛksāmātharvanilayā Rāgiṇī Śobhanasvarā |
कलाकंशी कम्बुकाशी वेणुवसापरायण 42 |Kalakaṇṭhī Kambukaṇṭhī Veṇuvīṇāparāyaṇā |42|
वाणी वैष्णवी स्वच्छा धरित्री जगदीवारी |Vaṁśinī Vaiṣṇavī Svacchā Dharitrī Jagadīśvarī |
मधुमती कुण्डलिनि सिद्धिं सिद्धिं सुचिस्मिता | 43 |Madhumatī Kuṇdalinī Ṛddhiḥ Siddhiḥ Śucismitā |43|
रम्भोर्वाश्रतिराम रोहि: रेवती माघ |Rambhorvaśīratīramā Rohiṇī Revatī Maghā |
४४आखिनी चक्रं कृष्ण गद्दीनी पद्मिनी तथा ४४ |Śaṅkhinī Cakriṇī Kṛṣṇā Gadinī Padminī Tathā |44|
लिनि परिघास्त्र च पाणिनि सारिगपाणिं |Śūlinī Parighāstrā Ca Pāśinī Śārṅgapāṇinī |
पिनाकधारी धीमरा सरभी वनमालिनी | ४५ |Pinākadhāriṇī Dhūmrā Śarabhī Vanamālinī |45|
रथिनी समरप्रीता शाकाहारी रनापांडिता |Rathinī Samaraprītā Veginī Raṇapaṇditā |
जसिनी वज्री लीला लावण्यंबुधिचन्द्रिका 46 |Jaṭinī Vajriṇī Līlā Lāvaṇyāmbudhicandrikā |46|
बलिप्रिया सदापूज्य पूर्ण दैत्येंद्रमथिनी |Balipriyā Sadāpūjyā Pūrṇā Daityendramathinī |
महिषासुरसंहारत्री कामिनी रक्तदंतिका | 47 |Mahiṣāsurasaṁhartrī Kāminī Raktadantikā |47|
रक्तपा रुधिरक्तांगी रक्ताखरपराहस्तिनी |Raktapā Rudhirāktāṇgī Raktakharparahastinī |
रक्तप्रिय मंसरुचिरासवासशक्तिमानसा | ४८ |Raktapriyā Māṁsarucirāsavāsaktamānasā |48|
गलछोईतामुंडली कठमालाविभूषण |Galacchoṇitamuṇdālī Kaṇṭhamālāvibhūṣaṇā |
शवासना चितांतस्थ महें वाहवाहिनी 49 |Śavāsanā Citāntaḥsthā Māheśī Vṛṣavāhinī |49|
व्याघ्रत्वगंबरा चिनाकैलिनि सिंहवाहिनी |Vyāghratvagambarā Cīnacailinī Siṁhavāhinī |
वामादेवी महादेवी गौरी सर्वज्ञभामिनी | ५० |Vāmadevī Mahādevī Gauri Sarvajñabhāminī |50|
बालिका तरुं वध वधमाता जरातुरा |Bālikā Taruṇī Vṛddhā Vṛddhamātā Jarāturā |
सुभृविलासिनि ब्रह्मवादिनी ब्राह्मणमही | ५१ |Subhrūrvilāsinī Brahmavādinī Brāhmaṇī Mahī |51|
स्वप्नवती चित्रलेखा लोपामुद्रा सुरेश्वरी |Svapnavatī Citralekhā Lopāmudrā Sureśvarī |
अमोघरुंधति टीका भोगवत्यानुरागी: 52 |Amoghārundhatī Tīkṣṇā Bhogavatyanurāgiṇī |52|
मंदाकिनी मंदाहासा ज्वालामुख्यासुरंतका |Mandākinī Mandahāsā Jvālāmukhyasurāntakā |
मानदा मानिनी मान्या मनन्या मदतुरा | ५३ |Mānadā Māninī Mānyā Mānanīyā Madāturā |53|
मदीरा मेदुरोन्मादा मेध्या साध्य प्रसादी |Madirā Meduronmādā Medhyā Sādhyā Prasādinī |
सुमाधनंतगुशीनी सर्वोकोट्टमोत्तमा | ५४ |Sumadhānantaguṇinī Sarvalokottamottamā |54|
जयदा जितवारा जेत्री जयश्रीजयशालिनी |Jayadā Jitvarā Jetrī Jayaśrīrjayaśālinī |
शुभदा सुखादा सत्य सभासंकोभाकारी: 55 |Śubhadā Sukhadā Satyā Sabhāsaṁkṣobhakāriṇī |55|
शिवादिति भूतिमति विभूतिर्भशनाना |Śivadūtī Bhūtimatī Vibhūtirbhīṣaṇānanā |
कौलारी कुलजा कुंती कुलस्त्री कुलपालिका 56 |Kaumārī Kulajā Kuntī Kulastrī Kulapālikā |56|
कीर्तिर्यंसविनी भू भू भूतपतिप्रिया |Kīrttiryaśasvinī Bhūṣā Bhūṣṭhā Bhūtapatipriyā |
सगुण निर्गुण तनिष्ठा कथा प्रतिष्ठा 57 |Saguṇā Nirguṇā Tṛṣṇā Niṣṭhā Kāṣṭhā Pratiṣṭhitā |57|
धनिशा धनदा धन्या वसुधा सुप्राकाशीनी |Dhaniṣṭhā Dhanadā Dhānyā Vasudhā Suprakāśinī |
उर्वी गुरुवी गुरुश्रेष्ठ सद्गुण त्रिगुणात्मिका 58 |Urvī Gurvī Guruśreṣṭhā Sadguṇā Triguṇātmikā |58|
राजनामाजना महाप्रज्ञा सगुण निर्गुणात्मिका |Rājñāmājñā Mahāprajñā Saguṇā Nirguṇātmikā |
महाकुलीना निष्कामा सकामा कामजीवनी | 59 |Mahākulīnā Niṣkāmā Sakāmā Kāmajīvanī |59|
कामदेवकला रामाभिराम शिवनर्तकी |Kāmadevakalā Rāmābhirāmā Śivanartakī |
चिंतामणी कल्पलता जागृति दिनवत्सला | ६० |Cintāmaṇiḥ Kalpalatā Jāgratī Dīnavatsalā |60|
कार्तिकी कृतिका कृति अयोध्या विशामासमा |Kārttikī Kṛtikā Kṛtyā Ayodhyā Viṣamāsamā |
सुमन्त्रं पूर्णा हलादिनी क्लेनाशिनि | ६१ |Sumantra Mantriṇī Pūrṇā Hlādinī Kleśanāśinī |61|
त्रैलोक्यजननी ज्येष्ठा मिमांसामंत्रारिपि: |Trailokyajananī Jyeṣṭhā Mīmāṁsāmantrarūpiṇī |
तडागनिम्नाजंधारा शुंकमांसस्थिमलिनी 62 |Tadāganimnajaṭharā Śuṣkamāṁsāsthimālinī |62|
अवंतिमथुराहृदय त्रैलोक्यपावनक्षमा |Avantīmathurāhṛdayā Trailokyapāvanakṣamā |
व्यक्तव्यक्त्मिका मूर्तिं सारभि भीमनादिनी 63 |Vyaktāvyaktātmikā Mūrtiḥ Śarabhī Bhīmanādinī |63|
क्षेमंकरी शंकरी च सर्वसम्मोहकारी: |Kṣemaṅkarī Śaṅkarī Ca Sarvasammohakāriṇī |
हृध्वतेजस्विनी क्लिन्ना महतेजस्विनी तथा 64 |Ūrdhvatejasvinī Klinnā Mahātejasvinī Tathā |64|
अद्वैतभोगिनी पूज्य युवाति सर्वमंगला |Advaitabhoginī Pūjyā Yuvatī Sarvamaṅgalā |
सर्वप्रियंकारी भोग्या धरं पिशिताना | 65 |Sarvapriyaṅkarī Bhogyā Dharaṇī Piśitāśanā |65|
भायंकारी पापहारा निष्कलंक वणंकारी |Bhayaṁkarī Pāpaharā Niṣkalaṁkā Vaśaṁkarī |
अष्ट तना चंद्रकला इंद्रा वायुवेगिनी | ६६ |Āśā Tṛṣṇā Candrakalā Indrāṇī Vāyuveginī |66|
सहस्रश्र्यसंकट चन्द्रकोनिशाप्रभा |Sahasrasūryasaṁkāśā Candrakoṭisamaprabhā |
निशुम्भशुंभसंहंत्री रक्तबीजविनाशीनी 67 |Niśumbhaśumbhasaṁhantrī Raktabījavināśinī |67|
मधुकैशभाहंत्री च महिषासुरघाटिनी |Madhukaiṭabhahantrī Ca Mahiṣāsuraghātinī |
वाहिनीमदलमध्यास्थ सर्वसत्त्वप्रतिष्ठित | 68 |Vahnimaṇdalamadhyasthā Sarvasattvapratiṣṭhitā |68|
सर्वकारावती सर्वदेवकन्याधिदेवता |Sarvācāravatī Sarvadevakanyādhidevatā |
दक्षिणकन्या दक्षिणयज्ञिनि दुर्गातारि: 69 |Dakṣakanyā Dakṣayajñanāśinī Durgatāriṇī |69|
इज्या पूज्य विभूरभूति सत्कीर्त्तिर्ब्रह्ममर्पि: |Ijyā Pūjyā Vibhīrbhūtiḥ Satkīrttirbrahmarūpiṇī |
रम्भोरीचतुराकार जयंती करुणा कुही 70 |Rambhorūścaturākārā Jayantī Karuṇā Kuhūḥ |70|
मनस्विनी देवमाता यशस्या ब्रह्मचारी |Manasvinī Devamātā Yaśasyā Brahmacāriṇī |
सिद्धिदा वृद्धि वधिं सर्वद्य सर्वदायिनि | ७१ |Siddhidā Vṛddhidā Vṛddhiḥ Sarvādyā Sarvadāyinī |71|
अगधारिपिं ध्याय मूलाधारनिवासिनी |Agādharūpiṇī Dhyeyā Mūlādhāranivāsinī |
अजना प्रज्ञा पूर्णमानचन्द्रमुख्यानुकुलिनि 72 |Ājñā Prajñā Pūrṇamanāścandramukhyanukūlinī |72|
वावदिका निम्मनाभिं सत्यसंधा दधव्रत |Vāvadūkā Nimnanābhiḥ Satyasandhā Dṛdhavratā |
Nvīkṣikī Daṇdanītistrayī त्रिदिवसुंदरी | ७३ |Ānvīkṣikī Daṇdanītistrayī Tridivasundarī |73|
ज्वलिनि ज्वलिनि सैलतनया विंध्यवासिनी |Jvalinī Jvālinī Śailatanayā Vindhyavāsinī |
प्रत्याया खेकरी धैर्य तुर्य विमलतुरा | ७४ |Pratyayā Khecarī Dhairyā Turīyā Vimalāturā |74|
प्रगलभा वरुंचछाया आशिनि विस्फुलिंगिनी |Pragalbhā Vāruṇīcchāyā Śaśinī Visphuliṅginī |
भक्ति: सिद्धि: सदा प्रीति: प्राकाम्य महिमामहिमा | ७५ |Bhaktiḥ Siddhiḥ Sadā Prītiḥ Prākāmyā Mahimāṇimā |75|
इच्छासिद्धिर्वाशित्वा च सित्वोर्ध्वनिवासिनि |Icchāsiddhirvaśitvā Ca Īśitvordhvanivāsinī |
लघिमा कैव गायत्री सावित्री भुवनेश्वरी | 76 |Laghimā Caiva Gāyatrī Sāvitrī Bhuvaneśvarī |76|
इच्छासिद्धि: वह जो सभी इच्छाओं की पूर्णता है | ६००Icchāsiddhiḥ – She Who Is The Perfection Of All Desires |600
वतीत्व च - वह जो सर्वोच्च नियंत्रक है और… | ६०१Vaśitvā Ca – She Who Is The Supreme Controller And…|601
मनोहर सीता दिव्या देवयुदरा मनोरमा |Manoharā Citā Divyā Devyudārā Manoramā |
पिṄगला कपिला जिह्वा रसाजना रसिका रमा | 77 |Piṅgalā Kapilā Jihvā Rasajñā Rasikā Ramā |77|
सुषुम्नेदयोगवती गांधारी नरककंटक |Suṣumnedāyogavatī Gāndhārī Narakāntakā |
पंचली रुक्मिणी राधा राध्या भामा च राधिका | ७८ |Pāñcālī Rukmiṇī Rādhā Rādhyā Bhāmā Ca Rādhikā |78|
अमृता तुलसी वृंदा कैनाभी कपेश्वरी |Amṛtā Tulasī Vṛndā Kaiṭabhī Kapaṭeśvarī |
उग्राṆदेस्वरी वीरजननी वीरसुंदरी | 79 |Ugracaṇdeśvarī Vīrajananī Vīrasundarī |79|
उग्रतारा यशोदाख्या देवकी देवमनिता |Ugratārā Yaśodākhyā Devakī Devamānitā |
निरंजना सीता देवी क्रोधिनी कुलदीपिका | ८० |Niraṁjanā Citā Devī Krodhinī Kuladīpikā |80|
कुलवागेश्वरी ज्वाला मतिका द्रवं द्रव्य |Kulavāgīśvarī Jvālā Mātṛkā Drāvaṇī Dravā |
योगेश्वरी महामरी भ्रामरी बिन्दुरूपी: ८१ |Yogeśvarī Mahāmārī Bhrāmarī Bindurūpiṇī |81|
दत्ती प्रणेश्वरी गुप्ता बहुला दमरी प्रभा |Dūtī Prāṇeśvarī Guptā Bahulā Dāmarī Prabhā |
कुब्जिका ज्ञानी ज्येष्ठ भुशुंडि प्रकाशकति: 82 |Kubjikā Jñāninī Jyeṣṭhā Bhuśuṇdī Prakaṭākṛtiḥ |82|
द्रविड़ गोपीनी माया कामबीजेश्वरी प्रिया |Drāviṇī Gopinī Māyā Kāmabījeśvarī Priyā |
अम्बकम्भरी कोकानादा सुशीला च तिलोत्तमा | 83 |Śākambharī Kokanadā Suśīlā Ca Tilottamā |83|
अमेयविक्रमाकृरा सम्पच्चलतिविक्रमा |Ameyavikramākrūrā Sampacchīlātivikramā |
स्वस्तिहव्यवाह पृथ्वीर्मा धम्मराचिरांगदा | ८४ |Svastihavyavahā Prītirūṣmā Dhūmrārciraṅgadā |84|
तपिनी तपिनी विश्व भोगदा भोगधारी |Tapinī Tāpinī Viśvā Bhogadā Bhogadhāriṇī |
त्रिखण्ड बोधिनी वण्य सकल विश्वरूपी | 85 |Trikhaṇdā Bodhinī Vaśyā Sakalā Viśvarūpiṇī |85|
बृजरूपा महामुद्रा वाणी योगारिपी: |Bījarūpā Mahāmudrā Vaśinī Yogarūpiṇī |
अनंगकुसुमा - नंगमेखला - नंगरीपी: 86 |Anaṅgakusumā - Naṅgamekhalā - Naṅgarūpiṇī |86|
अनंगमदान - नांगरेखा - नंगगांकुŚेश्वरी |Anaṅgamadanā - Naṅgarekhā - Naṅgāṅkuśeśvarī |
अनंगमालिनी कामेश्वरी सर्वार्थसाधिका | ८७ |Anaṅgamālinī Kāmeśvarī Sarvārthasādhikā |87|
सर्वतास्त्रमय: मोदिन्यारुणगरीपिṆī |Sarvataṁtramayī Modinyaruṇānaṅgarūpiṇī |
वज्रेश्वरी च जननी सर्वदुंखक्षयंकारी | ८८ |Vajreśvarī Ca Jananī Sarvaduḥkhākṣayaṁkarī |88|
सदंगगयुवती योगयुक्त ज्वालाशुमालिनी |Ṣadaṅgayuvatī Yogayuktā Jvālāṁśumālinī |
दुराशय दुरधर दुरजनेया दुर्गारीपी: ८९ |Durāśayā Durādharṣā Durjñeyā Durgarūpiṇī |89|
दुर्ंता दुष्किटिहार दुर्ध्येय दुरतिक्रमा |Durantā Duṣkṛtiharā Durdhyeyā Duratikramā |
हंसेश्वरी त्रिकोष्ठा अम्बकम्भर्यानुकम्पिनि | ९० |Haṁseśvarī Trikoṇasthā Śākambharyanukampinī |90|
त्रिकोणनिलय नित्य परममित्रांजिता |Trikoṇanilayā Nitya Paramāmṛtaraṁjitā |
महाविद्याेश्वरी श्वेता भेरुन्दा कुलसुंदरी | ९१ |Mahāvidyeśvarī Śvetā Bheruṇdā Kulasundarī |91|
त्वरिता भक्तिशंयुक्ता भक्तिवंश्य सनातनि |Tvaritā Bhaktisaṁyuktā Bhaktivaśyā Sanātanī |
भक्तानन्दमयी भक्तभाविता भक्तशंकारी | ९२ |Bhaktānandamayī Bhaktabhāvitā Bhaktaśaṅkarī |92|
सर्वसौंदर्यनिलय सर्वसौभाग्यशालिनी |Sarvasaundaryanilayā Sarvasaubhāgyaśālinī |
सर्वसम्भोगभवनी सर्वसौख्यानुरपिṆī | ९३ |Sarvasambhogabhavanī Sarvasaukhyānurūpiṇī |93|
कुमारीपूजनराता कुमारीव्रतचारी |Kumārīpūjanaratā Kumārīvratacāriṇī |
कुमारी भक्तिसुखिनि कुमारीपधारी: 94 |Kumārī Bhaktisukhinī Kumārīrūpadhāriṇī |94|
कुमारीपिजकप्रीता कुमारीप्रीतिदाप्रिया |Kumārīpūjakaprītā Kumārīprītidapriyā |
कुमारीसेवाकासंगा कुमारीसेवाकलया | ९५ |Kumārīsevakāsaṁgā Kumārīsevakālayā |95|
एंडनंदभैरवी बालभैरवी बाशुभैरवी |Ānandabhairavī Bālabhairavī Baṭubhairavī |
मनाभैरवी कालभैरवी पुरभैरवी | 96 |Śmaśānabhairavī Kālabhairavī Purabhairavī |96|
महाभैरवपत्नि च परमानंदभैरवी |Mahābhairavapatnī Ca Paramānandabhairavī |
सुरानंदभैरवी च उन्मत्तानंदभैरवी | 97 |Surānandabhairavī Ca Unmattānandabhairavī |97|
मुक्तानन्दभैरवी च तथा तरुणभैरवी |Muktyānandabhairavī Ca Tathā Taruṇabhairavī |
ज्ञानानंदभैरवी च अमृतानदभैरवी | 98 |Jñānānandabhairavī Ca Amṛtānanadabhairavī |98|
महाभायंकारी तिवारीMahābhayaṁkarī Tīvrā Tīvravegā Tarasvinī |
त्रिपुरा परमेषणी सुंदरी पुरसुंदरी | 99 |Tripurā Parameśānī Sundarī Purasundarī |99|
त्रिपुरेश्वरी पंचदं पंचम पूर्ववासिनी |Tripureśvarī Pañcadaśī Pañcamī Puravāsinī |
महासप्तदं कैवा आओदं त्रिपुरेश्वरी | १०० |Mahāsaptadaśī Caivā Ṣodaśī Tripureśvarī |100|
महाकुंशस्वरूप च महाचक्रेश्वरी तथा |Mahāṁkuśasvarūpā Ca Mahācakreśvarī Tathā |
नवाकरेश्वरी चक्रेश्वरी त्रिपुरमालिनी | १०१ |Navacakreśvarī Cakreśvarī Tripuramālinī |101|
राजचक्रेश्वरी वीरा महात्रीपुरसुंदरी |Rājacakreśvarī Vīrā Mahātripurasundarī |
सिंधुरापुरुचिरा श्रीमातृपुरसुंदरी | 102 |Sindūrapūrarucirā Śrīmattripurasundarī |102|
सर्वांगसुंदरी रक्ता रक्तवस्त्रोत्तरीयका |Sarvāṅgasundarī Raktā Raktavastrottarīyakā |
यव यावकसिंदराररक्ताकंदनाधारी | १०३ |Yavā Yāvakasindūraraktacandanadhāriṇī |103|
यवायवकासिंदिरारक्ताकंदनारीपहिक |Yavāyāvakasindūraraktacandanarūpahṛk |
कमरी वाकाकुṬिलनिर्मलśयामकेशिनी | १०४ |Camarī Vācakuṭilanirmalaśyāmakeśinī |104|
वज्रमुक्तिकरत्नाद्याकिरमुकुसोज्वाला |Vajramauktikaratnādyakirīṭamukuṭojjvalā |
रत्नाकुṆदलास्युक्तसफुरदगदमनोरमा | १०५ |Ratnakuṇdalasaṁyuktasphuradgaṇdamanoramā |105|
कुंजरेश्वरकुंभोटथामुक्तारणजीतनासिका |Kuñjareśvarakumbhotthamuktārañjitanāsikā |
मुक्ताविद्रीममणिक्यहाराध्यायस्थानमदला | 106 |Muktāvidrūmamāṇikyahārādhyastanamaṇdalā |106|
सूर्यकांतेन्दुकान्ताध्यायस्पर्नामकशाभा |Sūryakāntendukāntādhyasparśāśmakaṇṭabhūṣaṇā |
बीजापुरसफुरदबीजदंतपंक्टिरानुत्तमा | १०७ |Bījapūrasphuradbījadantapaṁktiranuttamā |107|
कामकोदकाभुग्नाभृयुगक्षीप्रवर्तिनि |Kāmakodaṇdakābhugnabhrūyugākṣipravartinī |
मातंगकुंभवक्षोज लसत्कोकानादेक्षा | १०८ |Mātaṅgakumbhavakṣojā Lasatkokanadekṣaṇā |108|
मनोजनशांकुलकर्ण हंसिगतिविदंबिनी |Manojñaśaṣkulīkarṇā Haṁsīgatividambinī |
पद्मरागंगदाद्योतद्दोचतुंकप्रकाशिनी | १०९ |Padmarāgāṁgadadyotaddoścatuṣkaprakāśinī |109|
नानमनिपरिस्फिर्यचच्चाचनकनकंका |Nānāmaṇiparisphūryacchuddhakāñcanakaṁkaṇā |
नागेंद्रदंतनिरमणवलययानचितापाशिका 110 |Nāgendradantanirmāṇavalayāñcitapāṇikā |110|
अंगगुर्यकासित्रांगि विचित्रकुद्रघष्टिका |Aṁgurīyakacitrāṁgī Vicitrakṣudraghaṇtikā |
पंसांबरपरिधान कलामंजिरारंजीनी | १११ |Paṭṭāmbaraparīdhānā Kalamañjīrarañjinī |111|
कर्पीरागुरुकस्त्रीकुंकुमाद्रवलेपिता |Karpūrāgurukastūrīkuṁkumadravalepitā |
विचित्ररत्नपिथिविकल्पाखतालस्थित | 112 |Vicitraratnapṛthivīkalpaśākhātalasthitā |112|
रत्नद्वीपस्फुराद्रत्नसिंहासननिवासिनि |Ratnadvīpasphuradratnasiṁhāsananivāsinī |
शंचक्रभेदनकारी परमानंदरीपी: 113 |Ṣaṭcakrabhedanakarī Paramānandarūpiṇī |113|
सहस्रदलपद्मंतśचंद्रमदलवर्तिनि |Sahasradalapadmāntaścandramaṇdalavartinī |
ब्रह्मरिपसिवक्रोदानानसुखविलसिनी | 114 |Brahmarūpaśivakrodanānāsukhavilāsinī |114|
हरविशुविरांचंद्रग्रहनायकसेविता |Haraviṣṇuvirañcīndragrahanāyakasevitā |
आत्मयोनिरब्रह्मयोनिरजगद्योनिरयोनिजा 115 |Ātmayonirbrahmayonirjagadyonirayonijā |115|

भगरीपा भगस्थत्री भगिनीभगधारी: |Bhagarūpā Bhagasthātrī Bhaginībhagadhāriṇī |
भगत्मिका भगधारारीपिं भगशालिनी | ११६ |Bhagātmikā Bhagādhārarūpiṇī Bhagaśālinī |116|
लिंगाभिधायिन लिंगप्रियालीṄगनिवासिनी |Liṅgābhidhāyinī Liṅgapriyāliṅganivāsinī |
लिंगस्थ लिंगिं लिंगारीपी लिंगसुंदरी | 117 |Liṅgasthā Liṅginī Lingarūpiṇī Liṅgasundarī |117|
लिंगगतिमहप्रतीरभगतिरमहासुखा |Liṅgagītimahāprītirbhagagītirmahāsukhā |
लिंगनामसदानंद भगनमसदरति: 118 |Liṅganāmasadānandā Bhaganāmasadāratiḥ |118|
भगनामासदानंद लिंगनामसदरती: |Bhaganāmasadānandā Liṅganāmasadāratiḥ |
लिंगमालकांशभा भगमालविभूषण | 119 |Liṅgamālākaṇṭhabhūṣā Bhagamālāvibhūṣaṇā |119|
भगलिंगगमृतप्रतिष्ठा भगलिंगगमृतात्मिका |Bhagaliṅgāmṛtaprītā Bhagaliṅgāmṛtātmikā |
भगलिंगगरकनप्रीता भगलिंगगश्वरपिṆī | १२० |Bhagaliṅgārcanaprītā Bhagaliṅgaśvarūpiṇī |120|
भागलिंगगस्वरूप च भगलिंगसुखवाहा |Bhagaliṅgasvarūpā Ca Bhagaliṅgasukhāvahā |
स्वयंभूकुसुमप्रीता स्वयंभूकुसुमर्चिता | १२१ |Svayambhūkusumaprītā Svayambhūkusumārcitā |121|
स्वयंभूकुसुमप्राणा स्वयंभूकुसुमोथिता |Svayambhūkusumaprāṇā Svayambhūkusumotthitā |
स्वयंभूकुसुमसनता स्वयंभूपुष्पतरपिता | 122 |Svayambhūkusumasnatā Svayambhūpuṣpatarpitā |122|
स्वयंभूपुंपघनीता स्वयंभूपुंपाधारी: |Svayambhūpuṣpaghaṭitā Svayambhūpuṣpadhāriṇī |
स्वयंभूपुंपतिलाका स्वयंभूपुंपाकार्सिता | 123 |Svayambhūpuṣpatilakā Svayambhūpuṣpacarcitā |123|
स्वयंभूपुणपनरता स्वयंभूकुसुमाग्रह |Svayambhūpuṣpaniratā Svayambhūkusumagrahā |
स्वयंभूपुंपायज्ञंगा स्वयंभूकुसुमात्मिका | १२४ |Svayambhūpuṣpayajñāṁgā Svayambhūkusumātmikā |124|
स्वयंभूपुंपरचिता स्वयंभूकुसुमप्रिया |Svayambhūpuṣparacitā Svayambhūkusumapriyā |
स्वयंभूकुसुमादानलालसोनमत्तमानसा | 125 |Svayambhūkusumādānalālasonmattamānasā |125|
स्वयंभूकुसुमानन्दलहरस्निग्धादेहिनी |Svayambhūkusumānandalaharīsnigdhadehinī |
स्वयंभूकुसुमाधारा स्वयंभूकुसुमाकुला | १२६ |Svayambhūkusumadhārā Svayambhūkusumākulā |126|
स्वयंभूपुपनिलय स्वयंभूपुष्पवासिनि |Svayambhūpuṣpanilayā Svayambhūpuṣpavāsinī |
स्वयंभूकुसुमस्निग्धा स्वयंभूकुसुमोत्सुका | 127 |Svayambhūkusumasnigdhā Svayambhūkusumotsukā |127|
स्वयंभूपुष्पाकारी: स्वयंभूपुष्पापालिका |Svayambhūpuṣpakāriṇī Svayambhūpuṣpapālikā |
स्वयंभूकुसुमाध्यान स्वयंभूकुसुमप्रभा | 128 |Svayambhūkusumadhyānā Svayambhūkusumaprabhā |128|
स्वयंभूकुसुमजन्नाना स्वयंभूपुष्पभोगी |Svayambhūkusumajñnānā Svayambhūpuṣpabhogiṇī |
स्वयंभूकुसुमनंदा स्वयंभूपुष्पावर्णी: 129 |Svayambhūkusumānandā Svayambhūpuṣpavarṣiṇī |129|
स्वयंभूकुसुमोत्साह स्वयंभूपुंपापुṢपिṆī |Svayambhūkusumotsāhā Svayambhūpuṣpapuṣpiṇī |
स्वयंभूकुसुमोत्संगा स्वयंभूपुṢपरिपिṆī 130 |Svayambhūkusumotsaṁgā Svayambhūpuṣparūpiṇī |130|
स्वयंभूकुसुमोनमादा स्वयंभूपुष्पसुंदरी |Svayambhūkusumonmādā Svayambhūpuṣpasundarī |
स्वयंभूकुसुमाराध्या स्वयंभूकुसुमोदभव | १३१ |Svayambhūkusumārādhyā Svayambhūkusumodbhavā |131|
स्वयंभूकुसुमाव्यग्रा स्वयंभूपुपवर्णिता |Svayambhūkusumavyagrā Svayambhūpuṣpavarṇitā |
स्वयंभूपूजाकप्रज्ञा स्वयंभूहोतिमातिका | 132 |Svayambhūpūjakaprajñā Svayambhūhotṛmātṛkā |132|
स्वयंभूदातिरक्षिति स्वयंभूभक्तभाविका |Svayambhūdātṛrakṣitrī Svayambhūbhaktabhāvikā |
स्वयंभूकुसुमप्रज्ञा स्वयंभूपूजाकप्रिय | 133 |Svayambhūkusumaprajñā Svayambhūpūjakapriyā |133|
स्वयंभूवंदकाधारा स्वयंभूनिन्दकान्तका |Svayambhūvandakādhārā Svayambhūnindakāntakā |
स्वयंभूप्रदासर्वस्व स्वयंभूप्रदारिपि: 134 |Svayambhūpradasarvasvā Svayambhūpradarūpiṇī |134|
स्वयंभूप्रदासमेरा स्वयम्भरधाशरिṆī |Svayambhūpradasasmerā Svayambharddhaśarīriṇī |
सर्वकालोद्भवप्रीता सर्वकालोद्भाववत्मिका | १३५ |Sarvakālodbhavaprītā Sarvakālodbhavātmikā |135|
सर्वकालोद्भावोद्भाव सर्वकालोद्भावोद्भव |Sarvakālodbhavodbhāvā Sarvakālodbhavodbhavā |
कुण्डपुṢपासदाप्रीतिरगोलपुṢपासदगति: 136 |Kuṇdapuṣpasadāprītirgolapuṣpasadāgatiḥ |136|
कुण्डगोलोदभावप्रीता कुण्डगोलोदभावात्मिका |Kuṇdagolodbhavaprītā Kuṇdagolodbhavātmikā |
रदुक्राधारा औक्ररूपा उक्रासिंधुनिवासिनी | 137 |Śukradhārā Śukrarūpā Śukrasindhunivāsinī |137|
उक्रलय शुक्राभोग शुक्रपुजसददरतीं |Śukrālayā Śukrabhogā Śukrapūjāsadāratiḥ |
रक्ताशाय रक्तभोग रक्तपूजासददरती: 138 |Raktāśayā Raktabhogā Raktapūjāsadāratiḥ |138|
रक्तपिजरक्तहोमा रक्तास्थ रक्तवत्सला |Raktapūjāraktahomā Raktasthā Raktavatsalā |
रक्तवर्ष रक्तादेह रक्तपिजकपुत्री | १३९ |Raktavarṇā Raktadehā Raktapūjakaputriṇī |139|

रक्तद्युति रक्तस्पीहा देवी च रक्तसुंदरी |Raktadyutī Raktaspṛhā Devī Ca Raktasundarī |
रक्ताभिध्याय रक्ताधार रक्तकंदरवंदिता | १४० |Raktābhidheyā Raktārhā Raktakandaravanditā |140|
महारक्त रक्ताभाव रक्ताशिविधायिनि |Mahāraktā Raktabhavā Raktasṛṣṭividhāyinī |
रक्तासनाता रक्ताशिक्त रक्तसेव्यातिरक्तिनि | १४१ |Raktasnātā Raktasiktā Raktasevyātiraktinī |141|
रक्तानंदकारीRaktānandakarī Raktasadānandavidhāyinī |
रक्ताश्या रक्तापूर्ण रक्तसेव्य मनोरमा 142 |Raktāśayā Raktapūrṇā Raktasevyā Manoramā |142|
रक्तपिजकसर्वस्व रक्तानिंदकानाशीनी |Raktapūjakasarvasvā Raktanindakanāśinī |
रक्तात्मिका रक्तार्पण रक्तकर्णशकारी: 143 |Raktātmikā Raktarūpā Raktākarṣaṇakāriṇī |143|
रक्तोत्साह च रक्ताध्याय रक्तपानपरायण |Raktotsāhā Ca Raktādhyā Raktapānaparāyaṇā |
Oṇitānandajanan कल्लोलसनिगधारिपिṆī १४४ |Śoṇitānandajananī Kallolasnigdharūpiṇī |144|
साधकान्तर्गता देवी पायिनि पापनाशीनी |Sādhakāntargatā Devī Pāyinī Pāpanāśinī |
साधकनां सुखाकरी साधकरिविनिनि | 145 |Sādhakānāṁ Sukhakarī Sādhakārivināśinī |145|
साधकानां हिदिस्थतारी साधकानन्दकारी |Sādhakānāṁ Hṛdisthātrī Sādhakānandakāriṇī |
साधकनांका जननी साधकप्रियकारी: १४६ |Sādhakānāñca Jananī Sādhakapriyakāriṇī |146|
साधकप्रकुरानन्दसंपत्ति सुखादायिनी |Sādhakapracurānandasampatti Sukhadāyinī |
शुक्रपुज्य शुक्रहोमसंतुषा शुक्रवत्सला | 147 |Śukrapūjyā Śukrahomasantuṣṭā Śukravatsalā |147|
शुक्रामृति उक्रादेहा शुक्रपिजकापुत्री |Śukramūrtiḥ Śukradehā Śukrapūjakaputriṇī |
शुक्रस्थ शुक्र शुक्र ग्रह शुक्रसुंदरी | 148 |Śukrasthā Śukriṇī Śukrasaṁspṛhā Śukrasundarī |148|
उक्रासनाता शुक्रकरी शुक्रसेव्यातिशुक्री: |Śukrasnātā Śukrakarī Śukrasevyātiśukriṇī |
महाशुक्र शुक्रभावा शुक्रविविधायिनी | 149 |Mahāśukrā Śukrabhavā Śukravṛṣṭividhāyinī |149|
शुक्राभिध्याय शुक्रार्हाशुक्रवंडकवंदिता |Śukrābhidheyā Śukrārhāśukravandakavanditā |
शुक्रानन्दकरी शुक्रसदनन्दविधायिनि | १५० |Śukrānandakarī Śukrasadānandavidhāyinī |150|
उग्रोत्सव सदाशुक्रप्रीणा रुक्रामनोरमा |Śukrotsavā Sadāśukrapūrṇā Śukramanoramā |
शुक्रप्रिजकसर्वस्व शुक्रानिंदकानाशीनी | १५१ |Śukrapūjakasarvasvā Śukranindakanāśinī |151|
मुक्तात्मिका शुक्रसंपचुक्राकर्णकारी |Śukrātmikā Śukrasampacchukrākarṣakāriṇī |
शारदा साधकप्राणा साधकशक्तमानसा | १५२ |Sāradā Sādhakaprāṇā Sādhakāsaktamānasā |152|
साधकोट्टमासर्वसाधिका भक्तवत्सला |Sādhakottamasarvasvasādhikā Bhaktavatsalā |
साधकानंदसंतोशा साधकाधिविनाशिनी | १५३ |Sādhakānandasantoṣā Sādhakādhivināśinī |153|
आत्मविद्या ब्रह्मविद्या परब्रह्मस्वरूपी: |Ātmavidyā Brahmavidyā Parabrahmasvarūpiṇī |
त्रिक्षस्थ पंचक सर्वक्षारृं |Trikūṭasthā Paṁcakūṭā Sarvakūṭaśarīriṇī |
सर्ववर्णमयी वर्णजापमालविधायिनि | १५४ |Sarvavarṇamayī Varṇajapamālāvidhāyinī |154|

Watch and Listen Full Audio Video of Shree Bhadrakali Sahasrara Namam By P. Sreelatha